2023-05-22

(उकौ॰)

आषाढः-04-03 ,मिथुनम्-मृगशीर्षम्🌛🌌 , वृषभः-कृत्तिका-02-08🌞🌌 , शुक्रः-03-02🌞🪐 , सोमः

  • Indian civil date: 1945-03-01, Islamic: 1444-11-02 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►23:19; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►10:35; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — धृतिः►16:30; शूलः►
  • २|🌛-🌞|करणम् — तैतिलम्►10:40; गरजा►23:19; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (29.49° → 30.23°), बुधः (23.06° → 23.48°), मङ्गलः (-60.09° → -59.70°), शुक्रः (-44.76° → -44.84°), शनिः (84.06° → 84.98°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:16🌞-18:36🌇
चन्द्रः ⬆07:56 ⬇21:09
शनिः ⬇12:46 ⬆01:01*
गुरुः ⬇16:28 ⬆04:04*
मङ्गलः ⬆10:14 ⬇22:52
शुक्रः ⬆09:07 ⬇21:51
बुधः ⬇16:55 ⬆04:28*
राहुः ⬇16:34 ⬆04:08*
केतुः ⬆16:34 ⬇04:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:36-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—07:31-09:06; यमघण्टः—10:41-12:16; गुलिककालः—13:51-15:26

  • शूलम्—प्राची (►09:19); परिहारः–दधि