2023-05-24

(उकौ॰)

आषाढः-04-05 ,मिथुनम्-पुनर्वसुः🌛🌌 , वृषभः-कृत्तिका-02-10🌞🌌 , शुक्रः-03-04🌞🪐 , बुधः

  • Indian civil date: 1945-03-03, Islamic: 1444-11-04 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►27:01*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►15:04; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — गण्डः►17:16; वृद्धिः►
  • २|🌛-🌞|करणम् — बवम्►13:57; बालवम्►27:01*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (23.83° → 24.12°), गुरुः (30.97° → 31.71°), शनिः (85.91° → 86.83°), मङ्गलः (-59.31° → -58.92°), शुक्रः (-44.91° → -44.98°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:16🌞-18:36🌇
चन्द्रः ⬆09:39 ⬇22:45
शनिः ⬇12:38 ⬆00:53*
गुरुः ⬇16:22 ⬆03:57*
मङ्गलः ⬆10:11 ⬇22:48
शुक्रः ⬆09:08 ⬇21:52
बुधः ⬇16:53 ⬆04:24*
राहुः ⬇16:25 ⬆04:00*
केतुः ⬆16:25 ⬇04:00*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:36-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:23-15:13; सायाह्नः-मु॰2—16:55-17:46; सायाह्नः-मु॰3—17:46-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—12:16-13:51; यमघण्टः—07:31-09:06; गुलिककालः—10:41-12:16

  • शूलम्—उदीची (►12:41); परिहारः–क्षीरम्