2023-05-25

(उकौ॰)

आषाढः-04-06 ,कर्कटः-पुष्यः🌛🌌 , वृषभः-कृत्तिका-02-11🌞🌌 , शुक्रः-03-05🌞🪐 , गुरुः

  • Indian civil date: 1945-03-04, Islamic: 1444-11-05 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►29:20*; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►17:52; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►20:41; रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — वृद्धिः►18:04; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवम्►16:09; तैतिलम्►29:20*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-44.98° → -45.04°), बुधः (24.12° → 24.34°), गुरुः (31.71° → 32.45°), मङ्गलः (-58.92° → -58.54°), शनिः (86.83° → 87.75°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:16🌞-18:37🌇
चन्द्रः ⬆10:30 ⬇23:27
शनिः ⬇12:34 ⬆00:49*
गुरुः ⬇16:19 ⬆03:54*
मङ्गलः ⬆10:10 ⬇22:47
शुक्रः ⬆09:09 ⬇21:52
बुधः ⬇16:52 ⬆04:23*
राहुः ⬇16:21 ⬆03:56*
केतुः ⬆16:21 ⬇03:56*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:37-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:55-17:46; सायाह्नः-मु॰3—17:46-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:08-01:24

  • राहुकालः—13:51-15:26; यमघण्टः—05:56-07:31; गुलिककालः—09:06-10:41

  • शूलम्—दक्षिणा (►14:23); परिहारः–तैलम्