2023-05-26

(उकौ॰)

आषाढः-04-07 ,कर्कटः-आश्रेषा🌛🌌 , वृषभः-रोहिणी-02-12🌞🌌 , शुक्रः-03-06🌞🪐 , शुक्रः

  • Indian civil date: 1945-03-05, Islamic: 1444-11-06 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►20:48; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — ध्रुवः►19:00; व्याघातः►
  • २|🌛-🌞|करणम् — गरजा►18:31; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.04° → -45.10°), मङ्गलः (-58.54° → -58.15°), गुरुः (32.45° → 33.19°), बुधः (24.34° → 24.50°), शनिः (87.75° → 88.68°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:16🌞-18:37🌇
चन्द्रः ⬆11:18 ⬇00:07*
शनिः ⬇12:30 ⬆00:45*
गुरुः ⬇16:16 ⬆03:51*
मङ्गलः ⬆10:08 ⬇22:45
शुक्रः ⬆09:09 ⬇21:52
बुधः ⬇16:51 ⬆04:22*
राहुः ⬇16:17 ⬆03:52*
केतुः ⬆16:17 ⬇03:52*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:27-17:02; सायाह्नः—18:37-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:55-17:46; सायाह्नः-मु॰3—17:46-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:08-01:24

  • राहुकालः—10:41-12:16; यमघण्टः—15:27-17:02; गुलिककालः—07:31-09:06

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्