2023-05-29

(उकौ॰)

आषाढः-04-10 ,सिंहः-उत्तरफल्गुनी🌛🌌 , वृषभः-रोहिणी-02-15🌞🌌 , शुक्रः-03-09🌞🪐 , सोमः

  • Indian civil date: 1945-03-08, Islamic: 1444-11-09 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►11:49; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►28:27*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — वज्रम्►20:57; सिद्धिः►
  • २|🌛-🌞|करणम् — कौलवम्►11:49; तैतिलम्►24:33*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-57.39° → -57.00°), शुक्रः (-45.19° → -45.23°), गुरुः (34.67° → 35.41°), शनिः (90.53° → 91.46°), बुधः (24.65° → 24.64°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:55-12:17🌞-18:38🌇
चन्द्रः ⬆13:39 ⬇02:00*
शनिः ⬇12:19 ⬆00:34*
गुरुः ⬇16:07 ⬆03:42*
मङ्गलः ⬆10:04 ⬇22:40
शुक्रः ⬆09:11 ⬇21:53
बुधः ⬇16:50 ⬆04:20*
राहुः ⬇16:05 ⬆03:39*
केतुः ⬆16:05 ⬇03:39*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:17-13:52; अपराह्णः—15:27-17:02; सायाह्नः—18:38-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:14; सायाह्नः-मु॰2—16:56-17:47; सायाह्नः-मु॰3—17:47-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—07:31-09:06; यमघण्टः—10:41-12:17; गुलिककालः—13:52-15:27

  • शूलम्—प्राची (►09:19); परिहारः–दधि