{daily_panchaanga date get_date_str()}{panchaanga computation_system get_short_id_str()}

%{title}

  • Indian civil date: 1945-03-10, Islamic: 1444-11-11 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►13:46; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — हस्तः►05:58; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — व्यतीपातः►20:11; वरीयान्►
  • २|🌛-🌞|करणम् — भद्रा►13:46; बवम्►25:48*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-56.62° → -56.24°), शुक्रः (-45.27° → -45.30°), शनिः (92.39° → 93.32°), बुधः (24.58° → 24.46°), गुरुः (36.15° → 36.90°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:55-12:17🌞-18:38🌇
चन्द्रः ⬆15:16 ⬇03:20*
शनिः ⬇12:11 ⬆00:26*
गुरुः ⬇16:01 ⬆03:35*
मङ्गलः ⬆10:01 ⬇22:36
शुक्रः ⬆09:12 ⬇21:53
बुधः ⬇16:51 ⬆04:20*
राहुः ⬇15:56 ⬆03:31*
केतुः ⬆15:56 ⬇03:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:52; अपराह्णः—15:28-17:03; सायाह्नः—18:38-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:47; सायाह्नः-मु॰3—17:47-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:25

  • राहुकालः—12:17-13:52; यमघण्टः—07:31-09:06; गुलिककालः—10:42-12:17

  • शूलम्—उदीची (►12:42); परिहारः–क्षीरम्