2023-06-01

(उकौ॰)

आषाढः-04-13 ,तुला-चित्रा🌛🌌 , वृषभः-रोहिणी-02-18🌞🌌 , शुक्रः-03-12🌞🪐 , गुरुः

  • Indian civil date: 1945-03-11, Islamic: 1444-11-12 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►13:39; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — चित्रा►06:47; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — वरीयान्►18:56; परिघः►
  • २|🌛-🌞|करणम् — बालवम्►13:39; कौलवम्►25:19*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शनिः (93.32° → 94.25°), बुधः (24.46° → 24.28°), शुक्रः (-45.30° → -45.32°), गुरुः (36.90° → 37.64°), मङ्गलः (-56.24° → -55.87°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:55-12:17🌞-18:39🌇
चन्द्रः ⬆16:08 ⬇04:04*
शनिः ⬇12:08 ⬆00:22*
गुरुः ⬇15:58 ⬆03:32*
मङ्गलः ⬆10:00 ⬇22:35
शुक्रः ⬆09:12 ⬇21:53
बुधः ⬇16:52 ⬆04:20*
राहुः ⬇15:52 ⬆03:27*
केतुः ⬆15:52 ⬇03:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:52; अपराह्णः—15:28-17:03; सायाह्नः—18:39-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:25

  • राहुकालः—13:52-15:28; यमघण्टः—05:55-07:31; गुलिककालः—09:06-10:42

  • शूलम्—दक्षिणा (►14:24); परिहारः–तैलम्