2023-06-02

(उकौ॰)

आषाढः-04-14 ,तुला-स्वाती🌛🌌 , वृषभः-रोहिणी-02-19🌞🌌 , शुक्रः-03-13🌞🪐 , शुक्रः

  • Indian civil date: 1945-03-12, Islamic: 1444-11-13 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►12:48; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — स्वाती►06:51; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — परिघः►17:06; शिवः►
  • २|🌛-🌞|करणम् — तैतिलम्►12:48; गरजा►24:07*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (24.28° → 24.06°), शनिः (94.25° → 95.18°), शुक्रः (-45.32° → -45.33°), गुरुः (37.64° → 38.38°), मङ्गलः (-55.87° → -55.49°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:55-12:17🌞-18:39🌇
चन्द्रः ⬆17:03 ⬇04:53*
शनिः ⬇12:04 ⬆00:19*
गुरुः ⬇15:55 ⬆03:29*
मङ्गलः ⬆09:58 ⬇22:33
शुक्रः ⬆09:12 ⬇21:53
बुधः ⬇16:53 ⬆04:21*
राहुः ⬇15:48 ⬆03:23*
केतुः ⬆15:48 ⬇03:23*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:53; अपराह्णः—15:28-17:03; सायाह्नः—18:39-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—10:42-12:17; यमघण्टः—15:28-17:03; गुलिककालः—07:31-09:06

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्