2023-06-06

(उकौ॰)

आषाढः-04-18 ,धनुः-पूर्वाषाढा🌛🌌 , वृषभः-रोहिणी-02-23🌞🌌 , शुक्रः-03-17🌞🪐 , मङ्गलः

  • Indian civil date: 1945-03-16, Islamic: 1444-11-17 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►24:50*; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►23:12; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — शुक्लः►25:51*; ब्राह्मः►
  • २|🌛-🌞|करणम् — वणिजा►14:20; भद्रा►24:50*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.34° → -45.32°), गुरुः (40.62° → 41.37°), बुधः (23.10° → 22.68°), शनिः (97.99° → 98.93°), मङ्गलः (-54.36° → -53.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:18🌞-18:40🌇
चन्द्रः ⬇07:49 ⬆21:06
शनिः ⬇11:48 ⬆00:03*
गुरुः ⬇15:42 ⬆03:16*
मङ्गलः ⬆09:53 ⬇22:26
शुक्रः ⬆09:14 ⬇21:52
बुधः ⬇16:59 ⬆04:24*
राहुः ⬇15:31 ⬆03:06*
केतुः ⬆15:31 ⬇03:06*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:53; अपराह्णः—15:29-17:05; सायाह्नः—18:40-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:10-01:25

  • राहुकालः—15:29-17:05; यमघण्टः—09:07-10:42; गुलिककालः—12:18-13:53

  • शूलम्—उदीची (►11:01); परिहारः–क्षीरम्