2023-06-07

(उकौ॰)

आषाढः-04-19 ,मकरः-उत्तराषाढा🌛🌌 , वृषभः-रोहिणी-02-24🌞🌌 , शुक्रः-03-18🌞🪐 , बुधः

  • Indian civil date: 1945-03-17, Islamic: 1444-11-18 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►21:51; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►21:01; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — ब्राह्मः►22:20; माहेन्द्रः►
  • २|🌛-🌞|करणम् — बवम्►11:20; बालवम्►21:51; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - गुरुः (41.37° → 42.12°), बुधः (22.68° → 22.21°), शुक्रः (-45.32° → -45.30°), मङ्गलः (-53.99° → -53.62°), शनिः (98.93° → 99.87°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — मेषः►19:37; वृषभः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:18🌞-18:40🌇
चन्द्रः ⬇08:53 ⬆22:03
शनिः ⬇11:45 ⬆23:59
गुरुः ⬇15:39 ⬆03:13*
मङ्गलः ⬆09:51 ⬇22:24
शुक्रः ⬆09:14 ⬇21:52
बुधः ⬇17:01 ⬆04:26*
राहुः ⬇15:27 ⬆03:02*
केतुः ⬆15:27 ⬇03:02*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:54; अपराह्णः—15:29-17:05; सायाह्नः—18:40-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—12:18-13:54; यमघण्टः—07:31-09:07; गुलिककालः—10:42-12:18

  • शूलम्—उदीची (►12:44); परिहारः–क्षीरम्