2023-06-09

(उकौ॰)

आषाढः-04-21 ,मकरः-श्रविष्ठा🌛🌌 , वृषभः-मृगशीर्षम्-02-26🌞🌌 , शुक्रः-03-20🌞🪐 , शुक्रः

  • Indian civil date: 1945-03-19, Islamic: 1444-11-20 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►16:21; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►17:07; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — वैधृतिः►15:43; विष्कम्भः►
  • २|🌛-🌞|करणम् — वणिजा►16:21; भद्रा►27:09*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - बुधः (21.70° → 21.14°), शुक्रः (-45.27° → -45.23°), गुरुः (42.87° → 43.62°), शनिः (100.81° → 101.75°), मङ्गलः (-53.25° → -52.88°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — वृषभः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:18🌞-18:41🌇
चन्द्रः ⬇10:55 ⬆23:43
शनिः ⬇11:37 ⬆23:52
गुरुः ⬇15:33 ⬆03:07*
मङ्गलः ⬆09:48 ⬇22:21
शुक्रः ⬆09:14 ⬇21:51
बुधः ⬇17:06 ⬆04:30*
राहुः ⬇15:19 ⬆02:54*
केतुः ⬆15:19 ⬇02:54*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:43; मध्याह्नः—12:18-13:54; अपराह्णः—15:30-17:05; सायाह्नः—18:41-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—10:43-12:18; यमघण्टः—15:30-17:05; गुलिककालः—07:31-09:07

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्