2023-06-10

(उकौ॰)

आषाढः-04-22 ,कुम्भः-शतभिषक्🌛🌌 , वृषभः-मृगशीर्षम्-02-27🌞🌌 , शुक्रः-03-21🌞🪐 , शनिः

  • Indian civil date: 1945-03-20, Islamic: 1444-11-21 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►14:02; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►15:37; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — विष्कम्भः►12:46; प्रीतिः►
  • २|🌛-🌞|करणम् — बवम्►14:02; बालवम्►25:01*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.23° → -45.19°), गुरुः (43.62° → 44.37°), मङ्गलः (-52.88° → -52.51°), बुधः (21.14° → 20.53°), शनिः (101.75° → 102.69°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — वृषभः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:19🌞-18:41🌇
चन्द्रः ⬇11:53 ⬆00:28*
शनिः ⬇11:33 ⬆23:48
गुरुः ⬇15:30 ⬆03:03*
मङ्गलः ⬆09:47 ⬇22:19
शुक्रः ⬆09:14 ⬇21:51
बुधः ⬇17:09 ⬆04:32*
राहुः ⬇15:15 ⬆02:50*
केतुः ⬆15:15 ⬇02:50*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:07-10:43; मध्याह्नः—12:19-13:54; अपराह्णः—15:30-17:06; सायाह्नः—18:41-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—09:07-10:43; यमघण्टः—13:54-15:30; गुलिककालः—05:56-07:32

  • शूलम्—प्राची (►09:20); परिहारः–दधि