2023-06-11

(उकौ॰)

आषाढः-04-23 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , वृषभः-मृगशीर्षम्-02-28🌞🌌 , शुक्रः-03-22🌞🪐 , भानुः

  • Indian civil date: 1945-03-21, Islamic: 1444-11-22 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►12:06; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►14:30; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — प्रीतिः►10:07; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवम्►12:06; तैतिलम्►23:17; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (44.37° → 45.12°), शुक्रः (-45.19° → -45.13°), मङ्गलः (-52.51° → -52.14°), शनिः (102.69° → 103.64°), बुधः (20.53° → 19.88°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — वृषभः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:19🌞-18:42🌇
चन्द्रः ⬇12:48 ⬆01:12*
शनिः ⬇11:29 ⬆23:44
गुरुः ⬇15:27 ⬆03:00*
मङ्गलः ⬆09:46 ⬇22:17
शुक्रः ⬆09:14 ⬇21:50
बुधः ⬇17:12 ⬆04:34*
राहुः ⬇15:11 ⬆02:46*
केतुः ⬆15:11 ⬇02:46*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:07-10:43; मध्याह्नः—12:19-13:54; अपराह्णः—15:30-17:06; सायाह्नः—18:42-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—17:06-18:42; यमघण्टः—12:19-13:54; गुलिककालः—15:30-17:06

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्