2023-06-13

(उकौ॰)

आषाढः-04-25 ,मीनः-रेवती🌛🌌 , वृषभः-मृगशीर्षम्-02-30🌞🌌 , शुक्रः-03-24🌞🪐 , मङ्गलः

  • Indian civil date: 1945-03-23, Islamic: 1444-11-24 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►09:29; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — रेवती►13:31; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — शोभनः►28:14*; अतिगण्डः►
  • २|🌛-🌞|करणम् — भद्रा►09:29; बवम्►21:06; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-51.77° → -51.41°), बुधः (19.18° → 18.44°), शनिः (104.59° → 105.54°), गुरुः (45.88° → 46.63°), शुक्रः (-45.06° → -44.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — वृषभः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:19🌞-18:42🌇
चन्द्रः ⬇14:34 ⬆02:37*
शनिः ⬇11:21 ⬆23:36
गुरुः ⬇15:21 ⬆02:54*
मङ्गलः ⬆09:43 ⬇22:14
शुक्रः ⬆09:14 ⬇21:49
बुधः ⬇17:19 ⬆04:40*
राहुः ⬇15:02 ⬆02:38*
केतुः ⬆15:02 ⬇02:38*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:08-10:43; मध्याह्नः—12:19-13:55; अपराह्णः—15:31-17:06; सायाह्नः—18:42-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:12-01:27

  • राहुकालः—15:31-17:06; यमघण्टः—09:08-10:43; गुलिककालः—12:19-13:55

  • शूलम्—उदीची (►11:03); परिहारः–क्षीरम्