2023-06-14

(उकौ॰)

आषाढः-04-26 ,मेषः-अश्विनी🌛🌌 , वृषभः-मृगशीर्षम्-02-31🌞🌌 , शुक्रः-03-25🌞🪐 , बुधः

  • Indian civil date: 1945-03-24, Islamic: 1444-11-25 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►08:48; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►13:38; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — अतिगण्डः►26:57*; सुकर्म►
  • २|🌛-🌞|करणम् — बालवम्►08:48; कौलवम्►20:37; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-51.41° → -51.04°), गुरुः (46.63° → 47.39°), शनिः (105.54° → 106.49°), बुधः (18.44° → 17.65°), शुक्रः (-44.99° → -44.90°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — वृषभः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:19🌞-18:42🌇
चन्द्रः ⬇15:27 ⬆03:22*
शनिः ⬇11:17 ⬆23:32
गुरुः ⬇15:18 ⬆02:50*
मङ्गलः ⬆09:41 ⬇22:12
शुक्रः ⬆09:14 ⬇21:49
बुधः ⬇17:22 ⬆04:43*
राहुः ⬇14:58 ⬆02:34*
केतुः ⬆14:58 ⬇02:34*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:08-10:44; मध्याह्नः—12:19-13:55; अपराह्णः—15:31-17:07; सायाह्नः—18:42-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:11; मध्यरात्रिः—23:12-01:27

  • राहुकालः—12:19-13:55; यमघण्टः—07:32-09:08; गुलिककालः—10:44-12:19

  • शूलम्—उदीची (►12:45); परिहारः–क्षीरम्