2023-06-16

(उकौ॰)

आषाढः-04-29 ,वृषभः-कृत्तिका🌛🌌 , मिथुनम्-मृगशीर्षम्-03-02🌞🌌 , शुक्रः-03-27🌞🪐 , शुक्रः

  • Indian civil date: 1945-03-26, Islamic: 1444-11-27 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►08:40; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►15:05; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — धृतिः►25:19*; शूलः►
  • २|🌛-🌞|करणम् — वणिजा►08:40; भद्रा►20:53; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-50.68° → -50.31°), शनिः (107.44° → 108.39°), शुक्रः (-44.81° → -44.70°), गुरुः (48.15° → 48.91°), बुधः (16.82° → 15.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — वृषभः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:57-12:20🌞-18:43🌇
चन्द्रः ⬇17:15 ⬆04:57*
शनिः ⬇11:10 ⬆23:24
गुरुः ⬇15:12 ⬆02:44*
मङ्गलः ⬆09:39 ⬇22:09
शुक्रः ⬆09:13 ⬇21:47
बुधः ⬇17:30 ⬆04:50*
राहुः ⬇14:50 ⬆02:25*
केतुः ⬆14:50 ⬇02:25*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:08-10:44; मध्याह्नः—12:20-13:56; अपराह्णः—15:31-17:07; सायाह्नः—18:43-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:13-01:27

  • राहुकालः—10:44-12:20; यमघण्टः—15:31-17:07; गुलिककालः—07:33-09:08

  • शूलम्—प्रतीची (►11:03); परिहारः–गुडम्