2023-06-19

(उकौ॰)

श्रावणः-05-02 ,मिथुनम्-आर्द्रा🌛🌌 , मिथुनम्-मृगशीर्षम्-03-05🌞🌌 , शुक्रः-03-30🌞🪐 , सोमः

  • Indian civil date: 1945-03-29, Islamic: 1444-11-30 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►11:25; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — आर्द्रा►20:09; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — वृद्धिः►25:11*; ध्रुवः►
  • २|🌛-🌞|करणम् — बवम्►11:25; बालवम्►24:14*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (14.06° → 13.06°), गुरुः (50.43° → 51.19°), मङ्गलः (-49.59° → -49.23°), शनिः (110.30° → 111.26°), शुक्रः (-44.46° → -44.32°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — वृषभः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:57-12:20🌞-18:44🌇
चन्द्रः ⬆06:40 ⬇19:52
शनिः ⬇10:58 ⬆23:12
गुरुः ⬇15:02 ⬆02:34*
मङ्गलः ⬆09:34 ⬇22:03
शुक्रः ⬆09:12 ⬇21:45
बुधः ⬇17:44 ⬆05:02*
राहुः ⬇14:37 ⬆02:13*
केतुः ⬆14:37 ⬇02:13*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:20-13:56; अपराह्णः—15:32-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:13-01:28

  • राहुकालः—07:33-09:09; यमघण्टः—10:45-12:20; गुलिककालः—13:56-15:32

  • शूलम्—प्राची (►09:22); परिहारः–दधि