2023-06-20

(उकौ॰)

श्रावणः-05-03 ,मिथुनम्-पुनर्वसुः🌛🌌 , मिथुनम्-मृगशीर्षम्-03-06🌞🌌 , शुक्रः-03-31🌞🪐 , मङ्गलः

  • Indian civil date: 1945-03-30, Islamic: 1444-12-01 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►13:07; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►22:34; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — ध्रुवः►25:44*; व्याघातः►
  • २|🌛-🌞|करणम् — कौलवम्►13:07; तैतिलम्►26:06*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (13.06° → 12.02°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-44.32° → -44.16°), शनिः (111.26° → 112.22°), मङ्गलः (-49.23° → -48.87°), गुरुः (51.19° → 51.96°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — वृषभः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:58-12:21🌞-18:44🌇
चन्द्रः ⬆07:32 ⬇20:39
शनिः ⬇10:54 ⬆23:08
गुरुः ⬇14:59 ⬆02:31*
मङ्गलः ⬆09:33 ⬇22:01
शुक्रः ⬆09:12 ⬇21:44
बुधः ⬇17:49 ⬆05:06*
राहुः ⬇14:33 ⬆02:09*
केतुः ⬆14:33 ⬇02:09*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:56; अपराह्णः—15:32-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:13-01:28

  • राहुकालः—15:32-17:08; यमघण्टः—09:09-10:45; गुलिककालः—12:21-13:56

  • शूलम्—उदीची (►11:04); परिहारः–क्षीरम्