2023-06-22

(उकौ॰)

श्रावणः-05-05 ,कर्कटः-आश्रेषा🌛🌌 , मिथुनम्-मृगशीर्षम्-03-08🌞🌌 , शुचिः-04-01🌞🪐 , गुरुः

  • Indian civil date: 1945-04-01, Islamic: 1444-12-03 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►17:28; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►28:16*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►17:28; आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — हर्षणः►27:27*; वज्रम्►
  • २|🌛-🌞|करणम् — भद्रा►17:28; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (10.94° → 9.84°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-48.51° → -48.15°), शनिः (113.18° → 114.15°), गुरुः (52.72° → 53.49°), शुक्रः (-44.00° → -43.82°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — वृषभः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:58-12:21🌞-18:44🌇
चन्द्रः ⬆09:12 ⬇22:05
शनिः ⬇10:46 ⬆23:01
गुरुः ⬇14:53 ⬆02:25*
मङ्गलः ⬆09:30 ⬇21:58
शुक्रः ⬆09:11 ⬇21:42
बुधः ⬇17:59 ⬆05:16*
राहुः ⬇14:25 ⬆02:01*
केतुः ⬆14:25 ⬇02:01*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:10-10:45; मध्याह्नः—12:21-13:57; अपराह्णः—15:33-17:08; सायाह्नः—18:44-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:29

  • राहुकालः—13:57-15:33; यमघण्टः—05:58-07:34; गुलिककालः—09:10-10:45

  • शूलम्—दक्षिणा (►14:29); परिहारः–तैलम्