2023-06-24

(उकौ॰)

श्रावणः-05-07 ,सिंहः-मघा🌛🌌 , मिथुनम्-आर्द्रा-03-10🌞🌌 , शुचिः-04-03🌞🪐 , शनिः

  • Indian civil date: 1945-04-03, Islamic: 1444-12-05 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►22:17; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — मघा►07:16; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — सिद्धिः►29:22*; व्यतीपातः►
  • २|🌛-🌞|करणम् — कौलवम्►09:07; तैतिलम्►22:17; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.70° → 7.53°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (54.26° → 55.03°), शनिः (115.11° → 116.07°), शुक्रः (-43.62° → -43.42°), मङ्गलः (-47.79° → -47.44°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — वृषभः►12:33; मिथुनम्►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:58-12:22🌞-18:45🌇
चन्द्रः ⬆10:46 ⬇23:20
शनिः ⬇10:38 ⬆22:53
गुरुः ⬇14:46 ⬆02:18*
मङ्गलः ⬆09:27 ⬇21:54
शुक्रः ⬆09:10 ⬇21:40
बुधः ⬇18:09 ⬆05:26*
राहुः ⬇14:17 ⬆01:52*
केतुः ⬆14:17 ⬇01:52*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:10-10:46; मध्याह्नः—12:22-13:57; अपराह्णः—15:33-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:14-01:29

  • राहुकालः—09:10-10:46; यमघण्टः—13:57-15:33; गुलिककालः—05:58-07:34

  • शूलम्—प्राची (►09:23); परिहारः–दधि