2023-06-25

(उकौ॰)

श्रावणः-05-08 ,सिंहः-पूर्वफल्गुनी🌛🌌 , मिथुनम्-आर्द्रा-03-11🌞🌌 , शुचिः-04-04🌞🪐 , भानुः

  • Indian civil date: 1945-04-04, Islamic: 1444-12-06 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►24:25*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►10:09; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — व्यतीपातः►
  • २|🌛-🌞|करणम् — गरजा►11:24; वणिजा►24:25*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (7.53° → 6.35°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (116.07° → 117.04°), मङ्गलः (-47.44° → -47.08°), शुक्रः (-43.42° → -43.19°), गुरुः (55.03° → 55.80°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — मिथुनम्►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:59-12:22🌞-18:45🌇
चन्द्रः ⬆11:32 ⬇23:57
शनिः ⬇10:34 ⬆22:49
गुरुः ⬇14:43 ⬆02:15*
मङ्गलः ⬆09:26 ⬇21:53
शुक्रः ⬆09:09 ⬇21:38
बुधः ⬇18:15 ⬆05:31*
राहुः ⬇14:13 ⬆01:48*
केतुः ⬆14:13 ⬇01:48*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:34; साङ्गवः—09:10-10:46; मध्याह्नः—12:22-13:58; अपराह्णः—15:33-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:14-01:29

  • राहुकालः—17:09-18:45; यमघण्टः—12:22-13:58; गुलिककालः—15:33-17:09

  • शूलम्—प्रतीची (►11:05); परिहारः–गुडम्