2023-06-27

(उकौ॰)

श्रावणः-05-10 ,कन्या-हस्तः🌛🌌 , मिथुनम्-आर्द्रा-03-13🌞🌌 , शुचिः-04-06🌞🪐 , मङ्गलः

  • Indian civil date: 1945-04-06, Islamic: 1444-12-08 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►27:05*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — हस्तः►14:41; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — वरीयान्►06:19; परिघः►
  • २|🌛-🌞|करणम् — बालवम्►14:40; कौलवम्►27:05*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.14° → 3.92°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (56.57° → 57.35°), मङ्गलः (-46.73° → -46.37°), शुक्रः (-42.95° → -42.70°), शनिः (118.01° → 118.98°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — मिथुनम्►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:59-12:22🌞-18:45🌇
चन्द्रः ⬆13:06 ⬇01:13*
शनिः ⬇10:26 ⬆22:41
गुरुः ⬇14:37 ⬆02:08*
मङ्गलः ⬆09:23 ⬇21:49
शुक्रः ⬆09:07 ⬇21:36
बुधः ⬇18:26 ⬆05:42*
राहुः ⬇14:04 ⬆01:40*
केतुः ⬆14:04 ⬇01:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:35; साङ्गवः—09:11-10:46; मध्याह्नः—12:22-13:58; अपराह्णः—15:34-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:23-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:15-01:30

  • राहुकालः—15:34-17:09; यमघण्टः—09:11-10:46; गुलिककालः—12:22-13:58

  • शूलम्—उदीची (►11:06); परिहारः–क्षीरम्

उत्सवाः

  • तैत्तिरीय-उपाकर्म हस्ते

तैत्तिरीय-उपाकर्म हस्ते

Observed on Hastaḥ nakshatra of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

आपस्तम्बसूत्रेषु

(आर्तव)श्रवणा(पूर्व)पक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वा ऽध्यायोपाकर्म।
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या, ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा उपहोमो,
वेदाहुतीनाम् उपरिष्टात् सदसस्पतिम् इत्येके ३ परिषेचनान्तं कृत्वा

त्रीन् अनुवाकान् आदितो ऽधीयीरन् ४
प्रथमोत्तमाव् अनुवाकौ वा ५
त्र्यहम् एकाहं वा क्षम्याधीयीरन् ६
यथोपाकरणमध्यायः +++(नाम त्रीनध्यायान् अधीयीरन्, प्रथमोत्तमौ वा)+++७

प्रक्रिया

Details