2023-06-28

(उकौ॰)

श्रावणः-05-11 ,तुला-चित्रा🌛🌌 , मिथुनम्-आर्द्रा-03-14🌞🌌 , शुचिः-04-07🌞🪐 , बुधः

  • Indian civil date: 1945-04-07, Islamic: 1444-12-09 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►27:19*; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — चित्रा►15:59; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — परिघः►06:04; शिवः►29:12*; सिद्धः►
  • २|🌛-🌞|करणम् — तैतिलम्►15:18; गरजा►27:19*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.92° → 2.70°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-46.37° → -46.02°), गुरुः (57.35° → 58.12°), शुक्रः (-42.70° → -42.43°), शनिः (118.98° → 119.95°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — मिथुनम्►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:59-12:22🌞-18:45🌇
चन्द्रः ⬆13:56 ⬇01:55*
शनिः ⬇10:22 ⬆22:37
गुरुः ⬇14:34 ⬆02:05*
मङ्गलः ⬆09:22 ⬇21:47
शुक्रः ⬆09:06 ⬇21:34
बुधः ⬇18:31 ⬆05:48*
राहुः ⬇14:00 ⬆01:36*
केतुः ⬆14:00 ⬇01:36*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:35; साङ्गवः—09:11-10:47; मध्याह्नः—12:22-13:58; अपराह्णः—15:34-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:14; मध्यरात्रिः—23:15-01:30

  • राहुकालः—12:22-13:58; यमघण्टः—07:35-09:11; गुलिककालः—10:47-12:22

  • शूलम्—उदीची (►12:48); परिहारः–क्षीरम्