2023-06-29

(उकौ॰)

श्रावणः-05-12 ,तुला-स्वाती🌛🌌 , मिथुनम्-आर्द्रा-03-15🌞🌌 , शुचिः-04-08🌞🪐 , गुरुः

  • Indian civil date: 1945-04-08, Islamic: 1444-12-10 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►26:42*; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — स्वाती►16:28; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — सिद्धः►27:40*; साध्यः►
  • २|🌛-🌞|करणम् — वणिजा►15:07; भद्रा►26:42*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.70° → 1.46°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-42.43° → -42.14°), मङ्गलः (-46.02° → -45.66°), गुरुः (58.12° → 58.90°), शनिः (119.95° → 120.92°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — मिथुनम्►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:00-12:23🌞-18:46🌇
चन्द्रः ⬆14:49 ⬇02:41*
शनिः ⬇10:18 ⬆22:33
गुरुः ⬇14:31 ⬆02:02*
मङ्गलः ⬆09:20 ⬇21:45
शुक्रः ⬆09:05 ⬇21:33
बुधः ⬇18:37 ⬆05:53*
राहुः ⬇13:56 ⬆01:32*
केतुः ⬆13:56 ⬇01:32*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:35; साङ्गवः—09:11-10:47; मध्याह्नः—12:23-13:58; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:15-01:30

  • राहुकालः—13:58-15:34; यमघण्टः—06:00-07:35; गुलिककालः—09:11-10:47

  • शूलम्—दक्षिणा (►14:30); परिहारः–तैलम्