2023-06-30

(उकौ॰)

श्रावणः-05-13 ,तुला-विशाखा🌛🌌 , मिथुनम्-आर्द्रा-03-16🌞🌌 , शुचिः-04-09🌞🪐 , शुक्रः

  • Indian civil date: 1945-04-09, Islamic: 1444-12-11 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►25:17*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — विशाखा►16:08; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — साध्यः►25:28*; शुभः►
  • २|🌛-🌞|करणम् — बवम्►14:05; बालवम्►25:17*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.46° → 0.23°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-45.66° → -45.31°), गुरुः (58.90° → 59.68°), शुक्रः (-42.14° → -41.83°), शनिः (120.92° → 121.90°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►25:42*; सिंहः►. **शुक्र** — कर्कटः►. **बुध** — मिथुनम्►. **राहु** — मेषः►. **केतु** — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:00-12:23🌞-18:46🌇
चन्द्रः ⬆15:45 ⬇03:32*
शनिः ⬇10:14 ⬆22:29
गुरुः ⬇14:27 ⬆01:58*
मङ्गलः ⬆09:19 ⬇21:44
शुक्रः ⬆09:04 ⬇21:31
बुधः ⬇18:42 ⬆05:59*
राहुः ⬇13:52 ⬆01:28*
केतुः ⬆13:52 ⬇01:28*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:36; साङ्गवः—09:11-10:47; मध्याह्नः—12:23-13:59; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:15-01:30

  • राहुकालः—10:47-12:23; यमघण्टः—15:34-17:10; गुलिककालः—07:36-09:11

  • शूलम्—प्रतीची (►11:06); परिहारः–गुडम्