2023-07-01

(उकौ॰)

श्रावणः-05-14 ,वृश्चिकः-अनूराधा🌛🌌 , मिथुनम्-आर्द्रा-03-17🌞🌌 , शुचिः-04-10🌞🪐 , शनिः

  • Indian civil date: 1945-04-10, Islamic: 1444-12-12 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►23:07; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►15:02; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शुभः►22:41; शुक्लः►
  • २|🌛-🌞|करणम् — कौलवम्►12:17; तैतिलम्►23:07; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.23° → -0.99°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (59.68° → 60.46°), शुक्रः (-41.83° → -41.50°), शनिः (121.90° → 122.87°), मङ्गलः (-45.31° → -44.96°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — कर्कटः►. बुध — मिथुनम्►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:00-12:23🌞-18:46🌇
चन्द्रः ⬆16:45 ⬇04:29*
शनिः ⬇10:10 ⬆22:25
गुरुः ⬇14:24 ⬆01:55*
मङ्गलः ⬆09:17 ⬇21:42
शुक्रः ⬆09:03 ⬇21:29
बुधः ⬇18:48
राहुः ⬇13:48 ⬆01:24*
केतुः ⬆13:48 ⬇01:24*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:36; साङ्गवः—09:12-10:47; मध्याह्नः—12:23-13:59; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:16-01:31

  • राहुकालः—09:12-10:47; यमघण्टः—13:59-15:34; गुलिककालः—06:00-07:36

  • शूलम्—प्राची (►09:24); परिहारः–दधि