2023-07-06

(उकौ॰)

श्रावणः-05-19 ,मकरः-श्रविष्ठा🌛🌌 , मिथुनम्-आर्द्रा-03-22🌞🌌 , शुचिः-04-15🌞🪐 , गुरुः

  • Indian civil date: 1945-04-15, Islamic: 1444-12-17 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►06:30; कृष्ण-चतुर्थी►27:13*; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►24:23*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►17:04; पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — प्रीतिः►23:57; आयुष्मान्►
  • २|🌛-🌞|करणम् — भद्रा►06:30; बवम्►16:49; बालवम्►27:13*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.76° → -6.90°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-43.56° → -43.22°), गुरुः (63.60° → 64.39°), शुक्रः (-39.98° → -39.54°), शनिः (126.79° → 127.77°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — कर्कटः►27:21*; सिंहः►. **बुध** — मिथुनम्►. **राहु** — मेषः►. **केतु** — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:02-12:24🌞-18:46🌇
चन्द्रः ⬇08:44 ⬆21:38
शनिः ⬇09:50 ⬆22:05
गुरुः ⬇14:08 ⬆01:38*
मङ्गलः ⬆09:10 ⬇21:33
शुक्रः ⬆08:55 ⬇21:20
बुधः ⬆06:27 ⬇19:13
राहुः ⬇13:27 ⬆01:03*
केतुः ⬆13:27 ⬇01:03*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:37; साङ्गवः—09:13-10:48; मध्याह्नः—12:24-13:59; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:17; मध्यरात्रिः—23:16-01:32

  • राहुकालः—13:59-15:35; यमघण्टः—06:02-07:37; गुलिककालः—09:13-10:48

  • शूलम्—दक्षिणा (►14:31); परिहारः–तैलम्