2023-07-07

(उकौ॰)

श्रावणः-05-20 ,कुम्भः-शतभिषक्🌛🌌 , मिथुनम्-पुनर्वसुः-03-23🌞🌌 , शुचिः-04-16🌞🪐 , शुक्रः

  • Indian civil date: 1945-04-16, Islamic: 1444-12-18 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►24:17*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►22:14; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — आयुष्मान्►20:26; सौभाग्यः►
  • २|🌛-🌞|करणम् — कौलवम्►13:42; तैतिलम्►24:17*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.90° → -8.02°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-39.54° → -39.08°), गुरुः (64.39° → 65.18°), शनिः (127.77° → 128.76°), मङ्गलः (-43.22° → -42.87°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — मिथुनम्►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:02-12:24🌞-18:46🌇
चन्द्रः ⬇09:44 ⬆22:25
शनिः ⬇09:46 ⬆22:01
गुरुः ⬇14:05 ⬆01:35*
मङ्गलः ⬆09:09 ⬇21:31
शुक्रः ⬆08:53 ⬇21:18
बुधः ⬆06:32 ⬇19:17
राहुः ⬇13:23 ⬆00:59*
केतुः ⬆13:23 ⬇00:59*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:37; साङ्गवः—09:13-10:48; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—10:48-12:24; यमघण्टः—15:35-17:11; गुलिककालः—07:37-09:13

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्