2023-07-08

(उकौ॰)

श्रावणः-05-21 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , मिथुनम्-पुनर्वसुः-03-24🌞🌌 , शुचिः-04-17🌞🪐 , शनिः

  • Indian civil date: 1945-04-17, Islamic: 1444-12-19 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►21:51; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►20:34; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — सौभाग्यः►17:19; शोभनः►
  • २|🌛-🌞|करणम् — गरजा►11:00; वणिजा►21:51; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.02° → -9.11°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-42.87° → -42.52°), शुक्रः (-39.08° → -38.60°), शनिः (128.76° → 129.75°), गुरुः (65.18° → 65.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — मिथुनम्►12:03; कर्कटः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:02-12:24🌞-18:46🌇
चन्द्रः ⬇10:42 ⬆23:10
शनिः ⬇09:42 ⬆21:56
गुरुः ⬇14:02 ⬆01:32*
मङ्गलः ⬆09:07 ⬇21:29
शुक्रः ⬆08:52 ⬇21:15
बुधः ⬆06:38 ⬇19:22
राहुः ⬇13:19 ⬆00:55*
केतुः ⬆13:19 ⬇00:55*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:38; साङ्गवः—09:13-10:49; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—09:13-10:49; यमघण्टः—14:00-15:35; गुलिककालः—06:02-07:38

  • शूलम्—प्राची (►09:26); परिहारः–दधि