2023-07-09

(उकौ॰)

श्रावणः-05-22 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मिथुनम्-पुनर्वसुः-03-25🌞🌌 , शुचिः-04-18🌞🪐 , भानुः

  • Indian civil date: 1945-04-18, Islamic: 1444-12-20 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►20:00; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►19:27; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शोभनः►14:40; अतिगण्डः►
  • २|🌛-🌞|करणम् — भद्रा►08:51; बवम्►20:00; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.11° → -10.17°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-38.60° → -38.08°), मङ्गलः (-42.52° → -42.17°), शनिः (129.75° → 130.73°), गुरुः (65.97° → 66.77°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — कर्कटः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:02-12:24🌞-18:46🌇
चन्द्रः ⬇11:37 ⬆23:54
शनिः ⬇09:38 ⬆21:52
गुरुः ⬇13:58 ⬆01:28*
मङ्गलः ⬆09:06 ⬇21:27
शुक्रः ⬆08:50 ⬇21:13
बुधः ⬆06:43 ⬇19:26
राहुः ⬇13:14 ⬆00:51*
केतुः ⬆13:14 ⬇00:51*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:38; साङ्गवः—09:13-10:49; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—17:11-18:46; यमघण्टः—12:24-14:00; गुलिककालः—15:35-17:11

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्