2023-07-10

(उकौ॰)

श्रावणः-05-23 ,मीनः-रेवती🌛🌌 , मिथुनम्-पुनर्वसुः-03-26🌞🌌 , शुचिः-04-19🌞🪐 , सोमः

  • Indian civil date: 1945-04-19, Islamic: 1444-12-21 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►18:44; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — रेवती►18:57; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — अतिगण्डः►12:29; सुकर्म►
  • २|🌛-🌞|करणम् — बालवम्►07:17; कौलवम्►18:44; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.17° → -11.20°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-38.08° → -37.55°), गुरुः (66.77° → 67.57°), शनिः (130.73° → 131.72°), मङ्गलः (-42.17° → -41.83°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — कर्कटः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:03-12:24🌞-18:46🌇
चन्द्रः ⬇12:31 ⬆00:37*
शनिः ⬇09:34 ⬆21:48
गुरुः ⬇13:55 ⬆01:25*
मङ्गलः ⬆09:05 ⬇21:25
शुक्रः ⬆08:47 ⬇21:11
बुधः ⬆06:48 ⬇19:30
राहुः ⬇13:10 ⬆00:47*
केतुः ⬆13:10 ⬇00:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:38; साङ्गवः—09:14-10:49; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:18; मध्यरात्रिः—23:17-01:32

  • राहुकालः—07:38-09:14; यमघण्टः—10:49-12:24; गुलिककालः—14:00-15:35

  • शूलम्—प्राची (►09:26); परिहारः–दधि