2023-07-11

(उकौ॰)

श्रावणः-05-24 ,मेषः-अश्विनी🌛🌌 , मिथुनम्-पुनर्वसुः-03-27🌞🌌 , शुचिः-04-20🌞🪐 , मङ्गलः

  • Indian civil date: 1945-04-20, Islamic: 1444-12-22 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►18:05; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►19:02; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — सुकर्म►10:49; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलम्►06:20; गरजा►18:05; वणिजा►29:58*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.20° → -12.21°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (67.57° → 68.37°), मङ्गलः (-41.83° → -41.48°), शनिः (131.72° → 132.72°), शुक्रः (-37.55° → -36.98°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — कर्कटः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:03-12:25🌞-18:46🌇
चन्द्रः ⬇13:24 ⬆01:21*
शनिः ⬇09:29 ⬆21:44
गुरुः ⬇13:52 ⬆01:21*
मङ्गलः ⬆09:03 ⬇21:24
शुक्रः ⬆08:45 ⬇21:08
बुधः ⬆06:53 ⬇19:34
राहुः ⬇13:06 ⬆00:42*
केतुः ⬆13:06 ⬇00:42*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:38; साङ्गवः—09:14-10:49; मध्याह्नः—12:25-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:27-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:32

  • राहुकालः—15:35-17:11; यमघण्टः—09:14-10:49; गुलिककालः—12:25-14:00

  • शूलम्—उदीची (►11:08); परिहारः–क्षीरम्