2023-07-12

(उकौ॰)

श्रावणः-05-25 ,मेषः-अपभरणी🌛🌌 , मिथुनम्-पुनर्वसुः-03-28🌞🌌 , शुचिः-04-21🌞🪐 , बुधः

  • Indian civil date: 1945-04-21, Islamic: 1444-12-23 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►18:00; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►19:41; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — धृतिः►09:36; शूलः►
  • २|🌛-🌞|करणम् — भद्रा►18:00; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.21° → -13.18°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-41.48° → -41.14°), गुरुः (68.37° → 69.17°), शुक्रः (-36.98° → -36.39°), शनिः (132.72° → 133.71°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — कर्कटः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:03-12:25🌞-18:46🌇
चन्द्रः ⬇14:18 ⬆02:07*
शनिः ⬇09:25 ⬆21:40
गुरुः ⬇13:49 ⬆01:18*
मङ्गलः ⬆09:02 ⬇21:22
शुक्रः ⬆08:43 ⬇21:06
बुधः ⬆06:57 ⬇19:37
राहुः ⬇13:02 ⬆00:38*
केतुः ⬆13:02 ⬇00:38*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:39; साङ्गवः—09:14-10:49; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:33

  • राहुकालः—12:25-14:00; यमघण्टः—07:39-09:14; गुलिककालः—10:49-12:25

  • शूलम्—उदीची (►12:50); परिहारः–क्षीरम्