2023-07-13

(उकौ॰)

श्रावणः-05-26 ,वृषभः-कृत्तिका🌛🌌 , मिथुनम्-पुनर्वसुः-03-29🌞🌌 , शुचिः-04-22🌞🪐 , गुरुः

  • Indian civil date: 1945-04-22, Islamic: 1444-12-24 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►18:25; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►20:50; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शूलः►08:48; गण्डः►
  • २|🌛-🌞|करणम् — बवम्►06:09; बालवम्►18:25; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - बुधः (-13.18° → -14.12°), शनिः (133.71° → 134.70°), शुक्रः (-36.39° → -35.76°), मङ्गलः (-41.14° → -40.80°), गुरुः (69.17° → 69.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — कर्कटः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:03-12:25🌞-18:46🌇
चन्द्रः ⬇15:11 ⬆02:54*
शनिः ⬇09:21 ⬆21:36
गुरुः ⬇13:45 ⬆01:15*
मङ्गलः ⬆09:00 ⬇21:20
शुक्रः ⬆08:41 ⬇21:03
बुधः ⬆07:02 ⬇19:41
राहुः ⬇12:58 ⬆00:34*
केतुः ⬆12:58 ⬇00:34*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:39; साङ्गवः—09:14-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:33

  • राहुकालः—14:00-15:36; यमघण्टः—06:03-07:39; गुलिककालः—09:14-10:50

  • शूलम्—दक्षिणा (►14:32); परिहारः–तैलम्