2023-07-16

(उकौ॰)

श्रावणः-05-29 ,मिथुनम्-आर्द्रा🌛🌌 , मिथुनम्-पुनर्वसुः-03-32🌞🌌 , शुचिः-04-25🌞🪐 , भानुः

  • Indian civil date: 1945-04-25, Islamic: 1444-12-27 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►22:08; अमावास्या►
  • 🌌🌛नक्षत्रम् — आर्द्रा►26:37*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►28:42*; आषाढः►

  • 🌛+🌞योगः — ध्रुवः►08:28; व्याघातः►
  • २|🌛-🌞|करणम् — भद्रा►09:18; शकुनिः►22:08; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (71.59° → 72.40°), शुक्रः (-34.42° → -33.70°), शनिः (136.70° → 137.70°), बुधः (-15.92° → -16.76°), मङ्गलः (-40.11° → -39.77°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — कर्कटः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:04-12:25🌞-18:46🌇
चन्द्रः ⬇17:48 ⬆05:27*
शनिः ⬇09:09 ⬆21:24
गुरुः ⬇13:35 ⬆01:04*
मङ्गलः ⬆08:56 ⬇21:14
शुक्रः ⬆08:32 ⬇20:54
बुधः ⬆07:14 ⬇19:50
राहुः ⬇12:45 ⬆00:22*
केतुः ⬆12:45 ⬇00:22*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:55; प्रातः-मु॰2—06:55-07:46; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:17-01:33

  • राहुकालः—17:11-18:46; यमघण्टः—12:25-14:00; गुलिककालः—15:36-17:11

  • शूलम्—प्रतीची (►11:09); परिहारः–गुडम्