2023-07-18

(उकौ॰)

भाद्रपदः-06-01 ,कर्कटः-पुष्यः🌛🌌 , कर्कटः-पुनर्वसुः-04-02🌞🌌 , शुचिः-04-27🌞🪐 , मङ्गलः

  • Indian civil date: 1945-04-27, Islamic: 1444-12-29 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►26:10*; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — हर्षणः►09:32; वज्रम्►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►13:04; बवम्►26:10*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (73.22° → 74.03°), मङ्गलः (-39.43° → -39.08°), शुक्रः (-32.95° → -32.16°), बुधः (-17.58° → -18.37°), शनिः (138.70° → 139.70°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — कर्कटः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:05-12:25🌞-18:46🌇
चन्द्रः ⬆06:18 ⬇19:21
शनिः ⬇09:01 ⬆21:16
गुरुः ⬇13:29 ⬆00:58*
मङ्गलः ⬆08:53 ⬇21:11
शुक्रः ⬆08:26 ⬇20:47
बुधः ⬆07:22 ⬇19:56
राहुः ⬇12:37 ⬆00:14*
केतुः ⬆12:37 ⬇00:14*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:01; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:56; प्रातः-मु॰2—06:56-07:46; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:20; मध्यरात्रिः—23:18-01:33

  • राहुकालः—15:36-17:11; यमघण्टः—09:15-10:50; गुलिककालः—12:25-14:01

  • शूलम्—उदीची (►11:09); परिहारः–क्षीरम्

उत्सवाः

  • दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः दर्शे

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details