2023-07-19

(उकौ॰)

भाद्रपदः-06-02 ,कर्कटः-पुष्यः🌛🌌 , कर्कटः-पुनर्वसुः-04-03🌞🌌 , शुचिः-04-28🌞🪐 , बुधः

  • Indian civil date: 1945-04-28, Islamic: 1445-01-01 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►28:30*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — पुष्यः►07:55; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — वज्रम्►10:21; सिद्धिः►
  • २|🌛-🌞|करणम् — बालवम्►15:19; कौलवम्►28:30*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-18.37° → -19.12°), शुक्रः (-32.16° → -31.34°), शनिः (139.70° → 140.70°), मङ्गलः (-39.08° → -38.74°), गुरुः (74.03° → 74.85°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — कर्कटः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:05-12:25🌞-18:46🌇
चन्द्रः ⬆07:07 ⬇20:03
शनिः ⬇08:57 ⬆21:12
गुरुः ⬇13:25 ⬆00:54*
मङ्गलः ⬆08:52 ⬇21:09
शुक्रः ⬆08:23 ⬇20:44
बुधः ⬆07:25 ⬇19:58
राहुः ⬇12:33 ⬆00:10*
केतुः ⬆12:33 ⬇00:10*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:01; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:56; प्रातः-मु॰2—06:56-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:20; मध्यरात्रिः—23:18-01:34

  • राहुकालः—12:25-14:01; यमघण्टः—07:40-09:15; गुलिककालः—10:50-12:25

  • शूलम्—उदीची (►12:51); परिहारः–क्षीरम्