2023-07-21

(उकौ॰)

भाद्रपदः-06-04 ,सिंहः-मघा🌛🌌 , कर्कटः-पुष्यः-04-05🌞🌌 , शुचिः-04-30🌞🪐 , शुक्रः

  • Indian civil date: 1945-04-30, Islamic: 1445-01-03 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►06:58; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मघा►13:55; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — व्यतीपातः►12:19; वरीयान्►
  • २|🌛-🌞|करणम् — गरजा►06:58; वणिजा►20:13; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-38.40° → -38.06°), गुरुः (75.67° → 76.49°), बुधः (-19.84° → -20.54°), शुक्रः (-30.48° → -29.59°), शनिः (141.71° → 142.71°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — कर्कटः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:06-12:26🌞-18:45🌇
चन्द्रः ⬆08:43 ⬇21:20
शनिः ⬇08:48 ⬆21:03
गुरुः ⬇13:19 ⬆00:47*
मङ्गलः ⬆08:49 ⬇21:05
शुक्रः ⬆08:16 ⬇20:37
बुधः ⬆07:32 ⬇20:02
राहुः ⬇12:25 ⬆00:01*
केतुः ⬆12:25 ⬇00:01*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:01; अपराह्णः—15:36-17:11; सायाह्नः—18:45-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:56; प्रातः-मु॰2—06:56-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:20; मध्यरात्रिः—23:18-01:34

  • राहुकालः—10:51-12:26; यमघण्टः—15:36-17:11; गुलिककालः—07:41-09:16

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्