2023-07-25

(उकौ॰)

भाद्रपदः-06-08 ,कन्या-चित्रा🌛🌌 , कर्कटः-पुष्यः-04-09🌞🌌 , नभः-05-03🌞🪐 , मङ्गलः

  • Indian civil date: 1945-05-03, Islamic: 1445-01-07 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►15:09; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — चित्रा►24:01*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — सिद्धः►14:57; साध्यः►
  • २|🌛-🌞|करणम् — वणिजा►15:09; भद्रा►27:36*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-26.67° → -25.61°), मङ्गलः (-37.05° → -36.71°), शनिः (145.74° → 146.75°), गुरुः (78.98° → 79.81°), बुधः (-22.42° → -22.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:07-12:26🌞-18:45🌇
चन्द्रः ⬆11:48 ⬇23:50
शनिः ⬇08:32 ⬆20:47
गुरुः ⬇13:05 ⬆00:33*
मङ्गलः ⬆08:44 ⬇20:58
शुक्रः ⬆08:00 ⬇20:21
बुधः ⬆07:43 ⬇20:09
राहुः ⬇12:08 ⬆23:45
केतुः ⬆12:08 ⬇23:45

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:57; प्रातः-मु॰2—06:57-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—15:35-17:10; यमघण्टः—09:16-10:51; गुलिककालः—12:26-14:00

  • शूलम्—उदीची (►11:10); परिहारः–क्षीरम्