2023-07-26

(उकौ॰)

भाद्रपदः-06-09 ,तुला-स्वाती🌛🌌 , कर्कटः-पुष्यः-04-10🌞🌌 , नभः-05-04🌞🪐 , बुधः

  • Indian civil date: 1945-05-04, Islamic: 1445-01-08 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►15:52; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — स्वाती►25:08*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — साध्यः►14:35; शुभः►
  • २|🌛-🌞|करणम् — बवम्►15:52; बालवम्►27:56*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-36.71° → -36.38°), शुक्रः (-25.61° → -24.52°), बुधः (-22.99° → -23.53°), गुरुः (79.81° → 80.65°), शनिः (146.75° → 147.76°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:07-12:26🌞-18:45🌇
चन्द्रः ⬆12:38 ⬇00:33*
शनिः ⬇08:28 ⬆20:43
गुरुः ⬇13:02 ⬆00:30*
मङ्गलः ⬆08:42 ⬇20:56
शुक्रः ⬆07:56 ⬇20:16
बुधः ⬆07:46 ⬇20:11
राहुः ⬇12:04 ⬆23:41
केतुः ⬆12:04 ⬇23:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:42; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:57; प्रातः-मु॰2—06:57-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—12:26-14:00; यमघण्टः—07:42-09:16; गुलिककालः—10:51-12:26

  • शूलम्—उदीची (►12:51); परिहारः–क्षीरम्