2023-07-27

(उकौ॰)

भाद्रपदः-06-10 ,तुला-विशाखा🌛🌌 , कर्कटः-पुष्यः-04-11🌞🌌 , नभः-05-05🌞🪐 , गुरुः

  • Indian civil date: 1945-05-05, Islamic: 1445-01-09 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►15:48; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — विशाखा►25:26*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शुभः►13:34; शुक्लः►
  • २|🌛-🌞|करणम् — कौलवम्►15:48; तैतिलम्►27:26*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-23.53° → -24.03°), मङ्गलः (-36.38° → -36.04°), शुक्रः (-24.52° → -23.39°), गुरुः (80.65° → 81.49°), शनिः (147.76° → 148.77°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:07-12:26🌞-18:44🌇
चन्द्रः ⬆13:31 ⬇01:20*
शनिः ⬇08:23 ⬆20:39
गुरुः ⬇12:58 ⬆00:26*
मङ्गलः ⬆08:41 ⬇20:54
शुक्रः ⬆07:52 ⬇20:12
बुधः ⬆07:48 ⬇20:12
राहुः ⬇12:00 ⬆23:37
केतुः ⬆12:00 ⬇23:37

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:42; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:44-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—14:00-15:35; यमघण्टः—06:07-07:42; गुलिककालः—09:16-10:51

  • शूलम्—दक्षिणा (►14:32); परिहारः–तैलम्