2023-07-28

(उकौ॰)

भाद्रपदः-06-11 ,वृश्चिकः-अनूराधा🌛🌌 , कर्कटः-पुष्यः-04-12🌞🌌 , नभः-05-06🌞🪐 , शुक्रः

  • Indian civil date: 1945-05-06, Islamic: 1445-01-10 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►14:51; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►24:53*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शुक्लः►11:52; ब्राह्मः►
  • २|🌛-🌞|करणम् — गरजा►14:51; वणिजा►26:04*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-23.39° → -22.22°), गुरुः (81.49° → 82.33°), बुधः (-24.03° → -24.50°), मङ्गलः (-36.04° → -35.70°), शनिः (148.77° → 149.79°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:07-12:26🌞-18:44🌇
चन्द्रः ⬆14:28 ⬇02:13*
शनिः ⬇08:19 ⬆20:35
गुरुः ⬇12:55 ⬆00:23*
मङ्गलः ⬆08:39 ⬇20:52
शुक्रः ⬆07:47 ⬇20:07
बुधः ⬆07:50 ⬇20:13
राहुः ⬇11:56 ⬆23:32
केतुः ⬆11:56 ⬇23:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:09; सायाह्नः—18:44-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—10:51-12:26; यमघण्टः—15:35-17:09; गुलिककालः—07:42-09:17

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्