2023-07-29

(उकौ॰)

भाद्रपदः-06-12 ,वृश्चिकः-ज्येष्ठा🌛🌌 , कर्कटः-पुष्यः-04-13🌞🌌 , नभः-05-07🌞🪐 , शनिः

  • Indian civil date: 1945-05-07, Islamic: 1445-01-11 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►13:05; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►23:32; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — ब्राह्मः►09:30; माहेन्द्रः►
  • २|🌛-🌞|करणम् — भद्रा►13:05; बवम्►23:55; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-22.22° → -21.01°), गुरुः (82.33° → 83.17°), मङ्गलः (-35.70° → -35.37°), शनिः (149.79° → 150.80°), बुधः (-24.50° → -24.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:08-12:26🌞-18:44🌇
चन्द्रः ⬆15:28 ⬇03:11*
शनिः ⬇08:15 ⬆20:31
गुरुः ⬇12:51 ⬆00:19*
मङ्गलः ⬆08:38 ⬇20:51
शुक्रः ⬆07:42 ⬇20:03
बुधः ⬆07:52 ⬇20:14
राहुः ⬇11:51 ⬆23:28
केतुः ⬆11:51 ⬇23:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:09; सायाह्नः—18:44-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—09:17-10:51; यमघण्टः—14:00-15:35; गुलिककालः—06:08-07:42

  • शूलम्—प्राची (►09:29); परिहारः–दधि