2023-07-30

(उकौ॰)

भाद्रपदः-06-13 ,धनुः-मूला🌛🌌 , कर्कटः-पुष्यः-04-14🌞🌌 , नभः-05-08🌞🪐 , भानुः

  • Indian civil date: 1945-05-08, Islamic: 1445-01-12 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►10:34; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मूला►21:30; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — माहेन्द्रः►06:30; वैधृतिः►26:58*; विष्कम्भः►
  • २|🌛-🌞|करणम् — बालवम्►10:34; कौलवम्►21:04; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (83.17° → 84.02°), मङ्गलः (-35.37° → -35.03°), बुधः (-24.94° → -25.34°), शुक्रः (-21.01° → -19.75°), शनिः (150.80° → 151.82°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:08-12:26🌞-18:43🌇
चन्द्रः ⬆16:30 ⬇04:14*
शनिः ⬇08:11 ⬆20:26
गुरुः ⬇12:48 ⬆00:16*
मङ्गलः ⬆08:36 ⬇20:49
शुक्रः ⬆07:37 ⬇19:58
बुधः ⬆07:54 ⬇20:15
राहुः ⬇11:47 ⬆23:24
केतुः ⬆11:47 ⬇23:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:09; सायाह्नः—18:43-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:53; सायाह्नः-मु॰3—17:53-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—17:09-18:43; यमघण्टः—12:26-14:00; गुलिककालः—15:35-17:09

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्