2023-08-02

(उकौ॰)

भाद्रपदः-06-16 ,मकरः-श्रवणः🌛🌌 , कर्कटः-पुष्यः-04-17🌞🌌 , नभः-05-11🌞🪐 , बुधः

  • Indian civil date: 1945-05-11, Islamic: 1445-01-15 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►20:06; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — श्रवणः►12:56; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — आयुष्मान्►14:30; सौभाग्यः►
  • २|🌛-🌞|करणम् — बालवम्►10:03; कौलवम्►20:06; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-34.37° → -34.03°), बुधः (-26.05° → -26.35°), गुरुः (85.72° → 86.57°), शुक्रः (-17.14° → -15.77°), शनिः (153.86° → 154.88°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:08-12:25🌞-18:43🌇
चन्द्रः ⬇06:25 ⬆19:25
शनिः ⬇07:58 ⬆20:14
गुरुः ⬇12:37 ⬆00:05*
मङ्गलः ⬆08:32 ⬇20:43
शुक्रः ⬆07:21 ⬇19:42
बुधः ⬆07:58 ⬇20:16
राहुः ⬇11:35 ⬆23:12
केतुः ⬆11:35 ⬇23:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-14:00; अपराह्णः—15:34-17:08; सायाह्नः—18:43-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:02-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—12:25-14:00; यमघण्टः—07:43-09:17; गुलिककालः—10:51-12:25

  • शूलम्—उदीची (►12:51); परिहारः–क्षीरम्

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details