2023-08-04

(उकौ॰)

भाद्रपदः-06-18 ,कुम्भः-शतभिषक्🌛🌌 , कर्कटः-आश्रेषा-04-19🌞🌌 , नभः-05-13🌞🪐 , शुक्रः

  • Indian civil date: 1945-05-13, Islamic: 1445-01-17 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►12:45; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►07:06; पूर्वप्रोष्ठपदा►28:42*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शोभनः►06:09; अतिगण्डः►26:25*; सुकर्म►
  • २|🌛-🌞|करणम् — भद्रा►12:45; बवम्►23:09; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (87.43° → 88.29°), मङ्गलः (-33.70° → -33.37°), बुधः (-26.61° → -26.84°), शनिः (155.90° → 156.92°), शुक्रः (-14.38° → -12.95°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:09-12:25🌞-18:42🌇
चन्द्रः ⬇08:29 ⬆21:04
शनिः ⬇07:50 ⬆20:06
गुरुः ⬇12:30 ⬆23:58
मङ्गलः ⬆08:29 ⬇20:39
शुक्रः ⬆07:10 ⬇19:31
बुधः ⬆08:01 ⬇20:17
राहुः ⬇11:26 ⬆23:04
केतुः ⬆11:26 ⬇23:04

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:34-17:08; सायाह्नः—18:42-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—10:51-12:25; यमघण्टः—15:34-17:08; गुलिककालः—07:43-09:17

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्