2023-08-05

(उकौ॰)

भाद्रपदः-06-19 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , कर्कटः-आश्रेषा-04-20🌞🌌 , नभः-05-14🌞🪐 , शनिः

  • Indian civil date: 1945-05-14, Islamic: 1445-01-18 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►09:40; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►26:52*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — सुकर्म►23:08; धृतिः►
  • २|🌛-🌞|करणम् — बालवम्►09:40; कौलवम्►20:20; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-26.84° → -27.03°), मङ्गलः (-33.37° → -33.04°), गुरुः (88.29° → 89.16°), शुक्रः (-12.95° → -11.49°), शनिः (156.92° → 157.95°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:09-12:25🌞-18:41🌇
चन्द्रः ⬇09:27 ⬆21:49
शनिः ⬇07:46 ⬆20:01
गुरुः ⬇12:27 ⬆23:54
मङ्गलः ⬆08:28 ⬇20:38
शुक्रः ⬆07:04 ⬇19:26
बुधः ⬆08:02 ⬇20:17
राहुः ⬇11:22 ⬆23:00
केतुः ⬆11:22 ⬇23:00

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:07; सायाह्नः—18:41-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:01-17:51; सायाह्नः-मु॰3—17:51-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—09:17-10:51; यमघण्टः—13:59-15:33; गुलिककालः—06:09-07:43

  • शूलम्—प्राची (►09:30); परिहारः–दधि