2023-08-06

(उकौ॰)

भाद्रपदः-06-20 ,मीनः-रेवती🌛🌌 , कर्कटः-आश्रेषा-04-21🌞🌌 , नभः-05-15🌞🪐 , भानुः

  • Indian civil date: 1945-05-15, Islamic: 1445-01-19 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►07:10; कृष्ण-षष्ठी►29:20*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — रेवती►25:41*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — धृतिः►20:22; शूलः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:10; गरजा►18:10; वणिजा►29:20*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-11.49° → -10.00°), गुरुः (89.16° → 90.02°), बुधः (-27.03° → -27.17°), मङ्गलः (-33.04° → -32.70°), शनिः (157.95° → 158.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:09-12:25🌞-18:41🌇
चन्द्रः ⬇10:23 ⬆22:34
शनिः ⬇07:42 ⬆19:57
गुरुः ⬇12:23 ⬆23:51
मङ्गलः ⬆08:27 ⬇20:36
शुक्रः ⬆06:58 ⬇19:20
बुधः ⬆08:02 ⬇20:17
राहुः ⬇11:18 ⬆22:55
केतुः ⬆11:18 ⬇22:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:07; सायाह्नः—18:41-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:01-17:51; सायाह्नः-मु॰3—17:51-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:16-01:34

  • राहुकालः—17:07-18:41; यमघण्टः—12:25-13:59; गुलिककालः—15:33-17:07

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्