2023-08-08

(उकौ॰)

भाद्रपदः-06-22 ,मेषः-अपभरणी🌛🌌 , कर्कटः-आश्रेषा-04-23🌞🌌 , नभः-05-17🌞🪐 , मङ्गलः

  • Indian civil date: 1945-05-17, Islamic: 1445-01-21 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►27:52*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►25:30*; कृत्तिका► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — गण्डः►16:37; वृद्धिः►
  • २|🌛-🌞|करणम् — बालवम्►15:58; कौलवम्►27:52*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-8.49° → -6.96°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (160.00° → 161.03°), मङ्गलः (-32.37° → -32.04°), बुधः (-27.28° → -27.34°), गुरुः (90.89° → 91.77°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:09-12:25🌞-18:40🌇
चन्द्रः ⬇12:13 ⬆00:05*
शनिः ⬇07:33 ⬆19:49
गुरुः ⬇12:16 ⬆23:44
मङ्गलः ⬆08:24 ⬇20:32
शुक्रः ⬆06:45 ⬇19:08
बुधः ⬆08:03 ⬇20:16
राहुः ⬇11:10 ⬆22:47
केतुः ⬆11:10 ⬇22:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:06; सायाह्नः—18:40-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:16-01:34

  • राहुकालः—15:33-17:06; यमघण्टः—09:17-10:51; गुलिककालः—12:25-13:59

  • शूलम्—उदीची (►11:10); परिहारः–क्षीरम्