2023-08-09

(उकौ॰)

भाद्रपदः-06-23 ,मेषः-कृत्तिका🌛🌌 , कर्कटः-आश्रेषा-04-24🌞🌌 , नभः-05-18🌞🪐 , बुधः

  • Indian civil date: 1945-05-18, Islamic: 1445-01-22 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►28:11*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►26:26*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — वृद्धिः►15:36; ध्रुवः►
  • २|🌛-🌞|करणम् — तैतिलम्►15:57; गरजा►28:11*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-6.96° → -5.41°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (161.03° → 162.06°), बुधः (-27.34° → -27.35°), गुरुः (91.77° → 92.64°), मङ्गलः (-32.04° → -31.71°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:10-12:25🌞-18:40🌇
चन्द्रः ⬇13:07 ⬆00:52*
शनिः ⬇07:29 ⬆19:45
गुरुः ⬇12:13 ⬆23:40
मङ्गलः ⬆08:22 ⬇20:30
शुक्रः ⬆06:39 ⬇19:02
बुधः ⬆08:03 ⬇20:15
राहुः ⬇11:06 ⬆22:43
केतुः ⬆11:06 ⬇22:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:58; अपराह्णः—15:32-17:06; सायाह्नः—18:40-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:16-01:34

  • राहुकालः—12:25-13:58; यमघण्टः—07:43-09:17; गुलिककालः—10:51-12:25

  • शूलम्—उदीची (►12:50); परिहारः–क्षीरम्